वैतान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैतानः
वैतानौ
वैतानाः
ಸಂಬೋಧನ
वैतान
वैतानौ
वैतानाः
ದ್ವಿತೀಯಾ
वैतानम्
वैतानौ
वैतानान्
ತೃತೀಯಾ
वैतानेन
वैतानाभ्याम्
वैतानैः
ಚತುರ್ಥೀ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
ಪಂಚಮೀ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ಷಷ್ಠೀ
वैतानस्य
वैतानयोः
वैतानानाम्
ಸಪ್ತಮೀ
वैताने
वैतानयोः
वैतानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैतानः
वैतानौ
वैतानाः
ಸಂಬೋಧನ
वैतान
वैतानौ
वैतानाः
ದ್ವಿತೀಯಾ
वैतानम्
वैतानौ
वैतानान्
ತೃತೀಯಾ
वैतानेन
वैतानाभ्याम्
वैतानैः
ಚತುರ್ಥೀ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
ಪಂಚಮೀ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ಷಷ್ಠೀ
वैतानस्य
वैतानयोः
वैतानानाम्
ಸಪ್ತಮೀ
वैताने
वैतानयोः
वैतानेषु
ಇತರರು