वैतान ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैतानः
वैतानौ
वैतानाः
ସମ୍ବୋଧନ
वैतान
वैतानौ
वैतानाः
ଦ୍ୱିତୀୟା
वैतानम्
वैतानौ
वैतानान्
ତୃତୀୟା
वैतानेन
वैतानाभ्याम्
वैतानैः
ଚତୁର୍ଥୀ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
ପଞ୍ଚମୀ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ଷଷ୍ଠୀ
वैतानस्य
वैतानयोः
वैतानानाम्
ସପ୍ତମୀ
वैताने
वैतानयोः
वैतानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैतानः
वैतानौ
वैतानाः
ସମ୍ବୋଧନ
वैतान
वैतानौ
वैतानाः
ଦ୍ୱିତୀୟା
वैतानम्
वैतानौ
वैतानान्
ତୃତୀୟା
वैतानेन
वैतानाभ्याम्
वैतानैः
ଚତୁର୍ଥୀ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
ପଞ୍ଚମୀ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ଷଷ୍ଠୀ
वैतानस्य
वैतानयोः
वैतानानाम्
ସପ୍ତମୀ
वैताने
वैतानयोः
वैतानेषु
ଅନ୍ୟ