वैतस्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैतस्तः
वैतस्तौ
वैतस्ताः
ಸಂಬೋಧನ
वैतस्त
वैतस्तौ
वैतस्ताः
ದ್ವಿತೀಯಾ
वैतस्तम्
वैतस्तौ
वैतस्तान्
ತೃತೀಯಾ
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
ಚತುರ್ಥೀ
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
ಪಂಚಮೀ
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
ಷಷ್ಠೀ
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
ಸಪ್ತಮೀ
वैतस्ते
वैतस्तयोः
वैतस्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैतस्तः
वैतस्तौ
वैतस्ताः
ಸಂಬೋಧನ
वैतस्त
वैतस्तौ
वैतस्ताः
ದ್ವಿತೀಯಾ
वैतस्तम्
वैतस्तौ
वैतस्तान्
ತೃತೀಯಾ
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
ಚತುರ್ಥೀ
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
ಪಂಚಮೀ
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
ಷಷ್ಠೀ
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
ಸಪ್ತಮೀ
वैतस्ते
वैतस्तयोः
वैतस्तेषु