वैतण्डिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
ସମ୍ବୋଧନ
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ଦ୍ୱିତୀୟା
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
ତୃତୀୟା
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ଚତୁର୍ଥୀ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ପଞ୍ଚମୀ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ଷଷ୍ଠୀ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
ସପ୍ତମୀ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
ସମ୍ବୋଧନ
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ଦ୍ୱିତୀୟା
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
ତୃତୀୟା
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ଚତୁର୍ଥୀ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ପଞ୍ଚମୀ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ଷଷ୍ଠୀ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
ସପ୍ତମୀ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
ଅନ୍ୟ