वैणुक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैणुकः
वैणुकौ
वैणुकाः
ସମ୍ବୋଧନ
वैणुक
वैणुकौ
वैणुकाः
ଦ୍ୱିତୀୟା
वैणुकम्
वैणुकौ
वैणुकान्
ତୃତୀୟା
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ଚତୁର୍ଥୀ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
ପଞ୍ଚମୀ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ଷଷ୍ଠୀ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
ସପ୍ତମୀ
वैणुके
वैणुकयोः
वैणुकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैणुकः
वैणुकौ
वैणुकाः
ସମ୍ବୋଧନ
वैणुक
वैणुकौ
वैणुकाः
ଦ୍ୱିତୀୟା
वैणुकम्
वैणुकौ
वैणुकान्
ତୃତୀୟା
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ଚତୁର୍ଥୀ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
ପଞ୍ଚମୀ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ଷଷ୍ଠୀ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
ସପ୍ତମୀ
वैणुके
वैणुकयोः
वैणुकेषु


ଅନ୍ୟ