वैणिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैणिकः
वैणिकौ
वैणिकाः
ಸಂಬೋಧನ
वैणिक
वैणिकौ
वैणिकाः
ದ್ವಿತೀಯಾ
वैणिकम्
वैणिकौ
वैणिकान्
ತೃತೀಯಾ
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ಚತುರ್ಥೀ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
ಪಂಚಮೀ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ಷಷ್ಠೀ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
ಸಪ್ತಮೀ
वैणिके
वैणिकयोः
वैणिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैणिकः
वैणिकौ
वैणिकाः
ಸಂಬೋಧನ
वैणिक
वैणिकौ
वैणिकाः
ದ್ವಿತೀಯಾ
वैणिकम्
वैणिकौ
वैणिकान्
ತೃತೀಯಾ
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ಚತುರ್ಥೀ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
ಪಂಚಮೀ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ಷಷ್ಠೀ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
ಸಪ್ತಮೀ
वैणिके
वैणिकयोः
वैणिकेषु