वैणिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैणिकः
वैणिकौ
वैणिकाः
ସମ୍ବୋଧନ
वैणिक
वैणिकौ
वैणिकाः
ଦ୍ୱିତୀୟା
वैणिकम्
वैणिकौ
वैणिकान्
ତୃତୀୟା
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ଚତୁର୍ଥୀ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
ପଞ୍ଚମୀ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ଷଷ୍ଠୀ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
ସପ୍ତମୀ
वैणिके
वैणिकयोः
वैणिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैणिकः
वैणिकौ
वैणिकाः
ସମ୍ବୋଧନ
वैणिक
वैणिकौ
वैणिकाः
ଦ୍ୱିତୀୟା
वैणिकम्
वैणिकौ
वैणिकान्
ତୃତୀୟା
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ଚତୁର୍ଥୀ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
ପଞ୍ଚମୀ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ଷଷ୍ଠୀ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
ସପ୍ତମୀ
वैणिके
वैणिकयोः
वैणिकेषु