वैडूर्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैडूर्यः
वैडूर्यौ
वैडूर्याः
ಸಂಬೋಧನ
वैडूर्य
वैडूर्यौ
वैडूर्याः
ದ್ವಿತೀಯಾ
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
ತೃತೀಯಾ
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ಚತುರ್ಥೀ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
ಪಂಚಮೀ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ಷಷ್ಠೀ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
ಸಪ್ತಮೀ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैडूर्यः
वैडूर्यौ
वैडूर्याः
ಸಂಬೋಧನ
वैडूर्य
वैडूर्यौ
वैडूर्याः
ದ್ವಿತೀಯಾ
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
ತೃತೀಯಾ
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ಚತುರ್ಥೀ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
ಪಂಚಮೀ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ಷಷ್ಠೀ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
ಸಪ್ತಮೀ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
ಇತರರು