वैडूर्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैडूर्यः
वैडूर्यौ
वैडूर्याः
ସମ୍ବୋଧନ
वैडूर्य
वैडूर्यौ
वैडूर्याः
ଦ୍ୱିତୀୟା
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
ତୃତୀୟା
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ଚତୁର୍ଥୀ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
ପଞ୍ଚମୀ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ଷଷ୍ଠୀ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
ସପ୍ତମୀ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैडूर्यः
वैडूर्यौ
वैडूर्याः
ସମ୍ବୋଧନ
वैडूर्य
वैडूर्यौ
वैडूर्याः
ଦ୍ୱିତୀୟା
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
ତୃତୀୟା
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ଚତୁର୍ଥୀ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
ପଞ୍ଚମୀ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ଷଷ୍ଠୀ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
ସପ୍ତମୀ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
ଅନ୍ୟ