वैटक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैटकः
वैटकौ
वैटकाः
ಸಂಬೋಧನ
वैटक
वैटकौ
वैटकाः
ದ್ವಿತೀಯಾ
वैटकम्
वैटकौ
वैटकान्
ತೃತೀಯಾ
वैटकेन
वैटकाभ्याम्
वैटकैः
ಚತುರ್ಥೀ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
ಪಂಚಮೀ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ಷಷ್ಠೀ
वैटकस्य
वैटकयोः
वैटकानाम्
ಸಪ್ತಮೀ
वैटके
वैटकयोः
वैटकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैटकः
वैटकौ
वैटकाः
ಸಂಬೋಧನ
वैटक
वैटकौ
वैटकाः
ದ್ವಿತೀಯಾ
वैटकम्
वैटकौ
वैटकान्
ತೃತೀಯಾ
वैटकेन
वैटकाभ्याम्
वैटकैः
ಚತುರ್ಥೀ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
ಪಂಚಮೀ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ಷಷ್ಠೀ
वैटकस्य
वैटकयोः
वैटकानाम्
ಸಪ್ತಮೀ
वैटके
वैटकयोः
वैटकेषु