वैटक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैटकः
वैटकौ
वैटकाः
संबोधन
वैटक
वैटकौ
वैटकाः
द्वितीया
वैटकम्
वैटकौ
वैटकान्
तृतीया
वैटकेन
वैटकाभ्याम्
वैटकैः
चतुर्थी
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
पंचमी
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
षष्ठी
वैटकस्य
वैटकयोः
वैटकानाम्
सप्तमी
वैटके
वैटकयोः
वैटकेषु
एक
द्वि
अनेक
प्रथमा
वैटकः
वैटकौ
वैटकाः
सम्बोधन
वैटक
वैटकौ
वैटकाः
द्वितीया
वैटकम्
वैटकौ
वैटकान्
तृतीया
वैटकेन
वैटकाभ्याम्
वैटकैः
चतुर्थी
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
पञ्चमी
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
षष्ठी
वैटकस्य
वैटकयोः
वैटकानाम्
सप्तमी
वैटके
वैटकयोः
वैटकेषु