वैजीया ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैजीया
वैजीये
वैजीयाः
ସମ୍ବୋଧନ
वैजीये
वैजीये
वैजीयाः
ଦ୍ୱିତୀୟା
वैजीयाम्
वैजीये
वैजीयाः
ତୃତୀୟା
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
ଚତୁର୍ଥୀ
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
ପଞ୍ଚମୀ
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
ଷଷ୍ଠୀ
वैजीयायाः
वैजीययोः
वैजीयानाम्
ସପ୍ତମୀ
वैजीयायाम्
वैजीययोः
वैजीयासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैजीया
वैजीये
वैजीयाः
ସମ୍ବୋଧନ
वैजीये
वैजीये
वैजीयाः
ଦ୍ୱିତୀୟା
वैजीयाम्
वैजीये
वैजीयाः
ତୃତୀୟା
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
ଚତୁର୍ଥୀ
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
ପଞ୍ଚମୀ
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
ଷଷ୍ଠୀ
वैजीयायाः
वैजीययोः
वैजीयानाम्
ସପ୍ତମୀ
वैजीयायाम्
वैजीययोः
वैजीयासु


ଅନ୍ୟ