वैग्रेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
ಸಂಬೋಧನ
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ದ್ವಿತೀಯಾ
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
ತೃತೀಯಾ
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
ಚತುರ್ಥೀ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ಪಂಚಮೀ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ಷಷ್ಠೀ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
ಸಪ್ತಮೀ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
ಸಂಬೋಧನ
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ದ್ವಿತೀಯಾ
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
ತೃತೀಯಾ
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
ಚತುರ್ಥೀ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ಪಂಚಮೀ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ಷಷ್ಠೀ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
ಸಪ್ತಮೀ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु