वैग्रेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
ସମ୍ବୋଧନ
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ଦ୍ୱିତୀୟା
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
ତୃତୀୟା
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
ଚତୁର୍ଥୀ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ପଞ୍ଚମୀ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ଷଷ୍ଠୀ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
ସପ୍ତମୀ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
ସମ୍ବୋଧନ
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ଦ୍ୱିତୀୟା
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
ତୃତୀୟା
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
ଚତୁର୍ଥୀ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ପଞ୍ଚମୀ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
ଷଷ୍ଠୀ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
ସପ୍ତମୀ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु