वैकर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकरः
वैकरौ
वैकराः
ಸಂಬೋಧನ
वैकर
वैकरौ
वैकराः
ದ್ವಿತೀಯಾ
वैकरम्
वैकरौ
वैकरान्
ತೃತೀಯಾ
वैकरेण
वैकराभ्याम्
वैकरैः
ಚತುರ್ಥೀ
वैकराय
वैकराभ्याम्
वैकरेभ्यः
ಪಂಚಮೀ
वैकरात् / वैकराद्
वैकराभ्याम्
वैकरेभ्यः
ಷಷ್ಠೀ
वैकरस्य
वैकरयोः
वैकराणाम्
ಸಪ್ತಮೀ
वैकरे
वैकरयोः
वैकरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकरः
वैकरौ
वैकराः
ಸಂಬೋಧನ
वैकर
वैकरौ
वैकराः
ದ್ವಿತೀಯಾ
वैकरम्
वैकरौ
वैकरान्
ತೃತೀಯಾ
वैकरेण
वैकराभ्याम्
वैकरैः
ಚತುರ್ಥೀ
वैकराय
वैकराभ्याम्
वैकरेभ्यः
ಪಂಚಮೀ
वैकरात् / वैकराद्
वैकराभ्याम्
वैकरेभ्यः
ಷಷ್ಠೀ
वैकरस्य
वैकरयोः
वैकराणाम्
ಸಪ್ತಮೀ
वैकरे
वैकरयोः
वैकरेषु


ಇತರರು