वैकर्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैकर्यः
वैकर्यौ
वैकर्याः
ସମ୍ବୋଧନ
वैकर्य
वैकर्यौ
वैकर्याः
ଦ୍ୱିତୀୟା
वैकर्यम्
वैकर्यौ
वैकर्यान्
ତୃତୀୟା
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
ଚତୁର୍ଥୀ
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
ପଞ୍ଚମୀ
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
ଷଷ୍ଠୀ
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
ସପ୍ତମୀ
वैकर्ये
वैकर्ययोः
वैकर्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैकर्यः
वैकर्यौ
वैकर्याः
ସମ୍ବୋଧନ
वैकर्य
वैकर्यौ
वैकर्याः
ଦ୍ୱିତୀୟା
वैकर्यम्
वैकर्यौ
वैकर्यान्
ତୃତୀୟା
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
ଚତୁର୍ଥୀ
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
ପଞ୍ଚମୀ
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
ଷଷ୍ଠୀ
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
ସପ୍ତମୀ
वैकर्ये
वैकर्ययोः
वैकर्येषु