वैकर्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकर्णः
वैकर्णौ
वैकर्णाः
ಸಂಬೋಧನ
वैकर्ण
वैकर्णौ
वैकर्णाः
ದ್ವಿತೀಯಾ
वैकर्णम्
वैकर्णौ
वैकर्णान्
ತೃತೀಯಾ
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ಚತುರ್ಥೀ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
ಪಂಚಮೀ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ಷಷ್ಠೀ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
ಸಪ್ತಮೀ
वैकर्णे
वैकर्णयोः
वैकर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकर्णः
वैकर्णौ
वैकर्णाः
ಸಂಬೋಧನ
वैकर्ण
वैकर्णौ
वैकर्णाः
ದ್ವಿತೀಯಾ
वैकर्णम्
वैकर्णौ
वैकर्णान्
ತೃತೀಯಾ
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ಚತುರ್ಥೀ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
ಪಂಚಮೀ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ಷಷ್ಠೀ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
ಸಪ್ತಮೀ
वैकर्णे
वैकर्णयोः
वैकर्णेषु