वैकर्णेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
ಸಂಬೋಧನ
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ದ್ವಿತೀಯಾ
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
ತೃತೀಯಾ
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ಚತುರ್ಥೀ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ಪಂಚಮೀ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ಷಷ್ಠೀ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
ಸಪ್ತಮೀ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
ಸಂಬೋಧನ
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ದ್ವಿತೀಯಾ
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
ತೃತೀಯಾ
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ಚತುರ್ಥೀ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ಪಂಚಮೀ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ಷಷ್ಠೀ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
ಸಪ್ತಮೀ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु