वैकर्णेय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
ସମ୍ବୋଧନ
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ଦ୍ୱିତୀୟା
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
ତୃତୀୟା
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ଚତୁର୍ଥୀ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ପଞ୍ଚମୀ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ଷଷ୍ଠୀ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
ସପ୍ତମୀ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
ସମ୍ବୋଧନ
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ଦ୍ୱିତୀୟା
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
ତୃତୀୟା
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ଚତୁର୍ଥୀ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ପଞ୍ଚମୀ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ଷଷ୍ଠୀ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
ସପ୍ତମୀ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु