वैकथिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकथिकः
वैकथिकौ
वैकथिकाः
ಸಂಬೋಧನ
वैकथिक
वैकथिकौ
वैकथिकाः
ದ್ವಿತೀಯಾ
वैकथिकम्
वैकथिकौ
वैकथिकान्
ತೃತೀಯಾ
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ಚತುರ್ಥೀ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
ಪಂಚಮೀ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ಷಷ್ಠೀ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
ಸಪ್ತಮೀ
वैकथिके
वैकथिकयोः
वैकथिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकथिकः
वैकथिकौ
वैकथिकाः
ಸಂಬೋಧನ
वैकथिक
वैकथिकौ
वैकथिकाः
ದ್ವಿತೀಯಾ
वैकथिकम्
वैकथिकौ
वैकथिकान्
ತೃತೀಯಾ
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ಚತುರ್ಥೀ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
ಪಂಚಮೀ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ಷಷ್ಠೀ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
ಸಪ್ತಮೀ
वैकथिके
वैकथिकयोः
वैकथिकेषु


ಇತರರು