वैकथिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैकथिकः
वैकथिकौ
वैकथिकाः
ସମ୍ବୋଧନ
वैकथिक
वैकथिकौ
वैकथिकाः
ଦ୍ୱିତୀୟା
वैकथिकम्
वैकथिकौ
वैकथिकान्
ତୃତୀୟା
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ଚତୁର୍ଥୀ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
ପଞ୍ଚମୀ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ଷଷ୍ଠୀ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
ସପ୍ତମୀ
वैकथिके
वैकथिकयोः
वैकथिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैकथिकः
वैकथिकौ
वैकथिकाः
ସମ୍ବୋଧନ
वैकथिक
वैकथिकौ
वैकथिकाः
ଦ୍ୱିତୀୟା
वैकथिकम्
वैकथिकौ
वैकथिकान्
ତୃତୀୟା
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ଚତୁର୍ଥୀ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
ପଞ୍ଚମୀ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ଷଷ୍ଠୀ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
ସପ୍ତମୀ
वैकथिके
वैकथिकयोः
वैकथिकेषु


ଅନ୍ୟ