वैकङ्कत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
ಸಂಬೋಧನ
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ದ್ವಿತೀಯಾ
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
ತೃತೀಯಾ
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ಚತುರ್ಥೀ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ಪಂಚಮೀ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ಷಷ್ಠೀ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
ಸಪ್ತಮೀ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
ಸಂಬೋಧನ
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ದ್ವಿತೀಯಾ
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
ತೃತೀಯಾ
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ಚತುರ್ಥೀ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ಪಂಚಮೀ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ಷಷ್ಠೀ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
ಸಪ್ತಮೀ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु


ಇತರರು