वेह्ल ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लः
वेह्लौ
वेह्लाः
ಸಂಬೋಧನ
वेह्ल
वेह्लौ
वेह्लाः
ದ್ವಿತೀಯಾ
वेह्लम्
वेह्लौ
वेह्लान्
ತೃತೀಯಾ
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
ಚತುರ್ಥೀ
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
ಪಂಚಮೀ
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
ಷಷ್ಠೀ
वेह्लस्य
वेह्लयोः
वेह्लानाम्
ಸಪ್ತಮೀ
वेह्ले
वेह्लयोः
वेह्लेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लः
वेह्लौ
वेह्लाः
ಸಂಬೋಧನ
वेह्ल
वेह्लौ
वेह्लाः
ದ್ವಿತೀಯಾ
वेह्लम्
वेह्लौ
वेह्लान्
ತೃತೀಯಾ
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
ಚತುರ್ಥೀ
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
ಪಂಚಮೀ
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
ಷಷ್ಠೀ
वेह्लस्य
वेह्लयोः
वेह्लानाम्
ಸಪ್ತಮೀ
वेह्ले
वेह्लयोः
वेह्लेषु
ಇತರರು