वेह्ल्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
ಸಂಬೋಧನ
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
ದ್ವಿತೀಯಾ
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
ತೃತೀಯಾ
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
ಚತುರ್ಥೀ
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ಪಂಚಮೀ
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ಷಷ್ಠೀ
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
ಸಪ್ತಮೀ
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
ಸಂಬೋಧನ
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
ದ್ವಿತೀಯಾ
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
ತೃತೀಯಾ
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
ಚತುರ್ಥೀ
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ಪಂಚಮೀ
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ಷಷ್ಠೀ
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
ಸಪ್ತಮೀ
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु


ಇತರರು