वेह्लितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
ಸಂಬೋಧನ
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ದ್ವಿತೀಯಾ
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
ತೃತೀಯಾ
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
ಚತುರ್ಥೀ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ಪಂಚಮೀ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ಷಷ್ಠೀ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
ಸಪ್ತಮೀ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
ಸಂಬೋಧನ
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ದ್ವಿತೀಯಾ
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
ತೃತೀಯಾ
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
ಚತುರ್ಥೀ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ಪಂಚಮೀ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ಷಷ್ಠೀ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
ಸಪ್ತಮೀ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु


ಇತರರು