वेह्लक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेह्लकः
वेह्लकौ
वेह्लकाः
ସମ୍ବୋଧନ
वेह्लक
वेह्लकौ
वेह्लकाः
ଦ୍ୱିତୀୟା
वेह्लकम्
वेह्लकौ
वेह्लकान्
ତୃତୀୟା
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ଚତୁର୍ଥୀ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
ପଞ୍ଚମୀ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ଷଷ୍ଠୀ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
ସପ୍ତମୀ
वेह्लके
वेह्लकयोः
वेह्लकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेह्लकः
वेह्लकौ
वेह्लकाः
ସମ୍ବୋଧନ
वेह्लक
वेह्लकौ
वेह्लकाः
ଦ୍ୱିତୀୟା
वेह्लकम्
वेह्लकौ
वेह्लकान्
ତୃତୀୟା
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ଚତୁର୍ଥୀ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
ପଞ୍ଚମୀ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ଷଷ୍ଠୀ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
ସପ୍ତମୀ
वेह्लके
वेह्लकयोः
वेह्लकेषु


ଅନ୍ୟ