वेसितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेसितव्यः
वेसितव्यौ
वेसितव्याः
ସମ୍ବୋଧନ
वेसितव्य
वेसितव्यौ
वेसितव्याः
ଦ୍ୱିତୀୟା
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
ତୃତୀୟା
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ଚତୁର୍ଥୀ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
ପଞ୍ଚମୀ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ଷଷ୍ଠୀ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
ସପ୍ତମୀ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेसितव्यः
वेसितव्यौ
वेसितव्याः
ସମ୍ବୋଧନ
वेसितव्य
वेसितव्यौ
वेसितव्याः
ଦ୍ୱିତୀୟା
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
ତୃତୀୟା
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ଚତୁର୍ଥୀ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
ପଞ୍ଚମୀ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ଷଷ୍ଠୀ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
ସପ୍ତମୀ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
ଅନ୍ୟ