वेसनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेसनीयः
वेसनीयौ
वेसनीयाः
ಸಂಬೋಧನ
वेसनीय
वेसनीयौ
वेसनीयाः
ದ್ವಿತೀಯಾ
वेसनीयम्
वेसनीयौ
वेसनीयान्
ತೃತೀಯಾ
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
ಚತುರ್ಥೀ
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
ಪಂಚಮೀ
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
ಷಷ್ಠೀ
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
ಸಪ್ತಮೀ
वेसनीये
वेसनीययोः
वेसनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेसनीयः
वेसनीयौ
वेसनीयाः
ಸಂಬೋಧನ
वेसनीय
वेसनीयौ
वेसनीयाः
ದ್ವಿತೀಯಾ
वेसनीयम्
वेसनीयौ
वेसनीयान्
ತೃತೀಯಾ
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
ಚತುರ್ಥೀ
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
ಪಂಚಮೀ
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
ಷಷ್ಠೀ
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
ಸಪ್ತಮೀ
वेसनीये
वेसनीययोः
वेसनीयेषु
ಇತರರು