वेष्ट ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेष्टः
वेष्टौ
वेष्टाः
ସମ୍ବୋଧନ
वेष्ट
वेष्टौ
वेष्टाः
ଦ୍ୱିତୀୟା
वेष्टम्
वेष्टौ
वेष्टान्
ତୃତୀୟା
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ଚତୁର୍ଥୀ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
ପଞ୍ଚମୀ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ଷଷ୍ଠୀ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
ସପ୍ତମୀ
वेष्टे
वेष्टयोः
वेष्टेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेष्टः
वेष्टौ
वेष्टाः
ସମ୍ବୋଧନ
वेष्ट
वेष्टौ
वेष्टाः
ଦ୍ୱିତୀୟା
वेष्टम्
वेष्टौ
वेष्टान्
ତୃତୀୟା
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ଚତୁର୍ଥୀ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
ପଞ୍ଚମୀ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ଷଷ୍ଠୀ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
ସପ୍ତମୀ
वेष्टे
वेष्टयोः
वेष्टेषु
ଅନ୍ୟ