वेष्ट्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
ಸಂಬೋಧನ
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
ದ್ವಿತೀಯಾ
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
ತೃತೀಯಾ
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
ಚತುರ್ಥೀ
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
ಪಂಚಮೀ
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
ಷಷ್ಠೀ
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
ಸಪ್ತಮೀ
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
ಸಂಬೋಧನ
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
ದ್ವಿತೀಯಾ
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
ತೃತೀಯಾ
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
ಚತುರ್ಥೀ
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
ಪಂಚಮೀ
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
ಷಷ್ಠೀ
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
ಸಪ್ತಮೀ
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु
ಇತರರು