वेष्टितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टितव्यः
वेष्टितव्यौ
वेष्टितव्याः
ಸಂಬೋಧನ
वेष्टितव्य
वेष्टितव्यौ
वेष्टितव्याः
ದ್ವಿತೀಯಾ
वेष्टितव्यम्
वेष्टितव्यौ
वेष्टितव्यान्
ತೃತೀಯಾ
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ಚತುರ್ಥೀ
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ಪಂಚಮೀ
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ಷಷ್ಠೀ
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
ಸಪ್ತಮೀ
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टितव्यः
वेष्टितव्यौ
वेष्टितव्याः
ಸಂಬೋಧನ
वेष्टितव्य
वेष्टितव्यौ
वेष्टितव्याः
ದ್ವಿತೀಯಾ
वेष्टितव्यम्
वेष्टितव्यौ
वेष्टितव्यान्
ತೃತೀಯಾ
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ಚತುರ್ಥೀ
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ಪಂಚಮೀ
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ಷಷ್ಠೀ
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
ಸಪ್ತಮೀ
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु


ಇತರರು