वेष्टव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
ಸಂಬೋಧನ
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ದ್ವಿತೀಯಾ
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
ತೃತೀಯಾ
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ಚತುರ್ಥೀ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ಪಂಚಮೀ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ಷಷ್ಠೀ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
ಸಪ್ತಮೀ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
ಸಂಬೋಧನ
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ದ್ವಿತೀಯಾ
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
ತೃತೀಯಾ
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ಚತುರ್ಥೀ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ಪಂಚಮೀ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ಷಷ್ಠೀ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
ಸಪ್ತಮೀ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ಇತರರು