वेष्टव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
ସମ୍ବୋଧନ
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ଦ୍ୱିତୀୟା
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
ତୃତୀୟା
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ଚତୁର୍ଥୀ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ପଞ୍ଚମୀ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ଷଷ୍ଠୀ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
ସପ୍ତମୀ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
ସମ୍ବୋଧନ
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ଦ୍ୱିତୀୟା
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
ତୃତୀୟା
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ଚତୁର୍ଥୀ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ପଞ୍ଚମୀ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ଷଷ୍ଠୀ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
ସପ୍ତମୀ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ଅନ୍ୟ