वेष्टक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टकः
वेष्टकौ
वेष्टकाः
ಸಂಬೋಧನ
वेष्टक
वेष्टकौ
वेष्टकाः
ದ್ವಿತೀಯಾ
वेष्टकम्
वेष्टकौ
वेष्टकान्
ತೃತೀಯಾ
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ಚತುರ್ಥೀ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
ಪಂಚಮೀ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ಷಷ್ಠೀ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
ಸಪ್ತಮೀ
वेष्टके
वेष्टकयोः
वेष्टकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टकः
वेष्टकौ
वेष्टकाः
ಸಂಬೋಧನ
वेष्टक
वेष्टकौ
वेष्टकाः
ದ್ವಿತೀಯಾ
वेष्टकम्
वेष्टकौ
वेष्टकान्
ತೃತೀಯಾ
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ಚತುರ್ಥೀ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
ಪಂಚಮೀ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ಷಷ್ಠೀ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
ಸಪ್ತಮೀ
वेष्टके
वेष्टकयोः
वेष्टकेषु


ಇತರರು