वेष्टक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेष्टकः
वेष्टकौ
वेष्टकाः
संबोधन
वेष्टक
वेष्टकौ
वेष्टकाः
द्वितीया
वेष्टकम्
वेष्टकौ
वेष्टकान्
तृतीया
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
चतुर्थी
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
पंचमी
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
षष्ठी
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
सप्तमी
वेष्टके
वेष्टकयोः
वेष्टकेषु
 
एक
द्वि
अनेक
प्रथमा
वेष्टकः
वेष्टकौ
वेष्टकाः
सम्बोधन
वेष्टक
वेष्टकौ
वेष्टकाः
द्वितीया
वेष्टकम्
वेष्टकौ
वेष्टकान्
तृतीया
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
चतुर्थी
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
पञ्चमी
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
षष्ठी
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
सप्तमी
वेष्टके
वेष्टकयोः
वेष्टकेषु


इतर