वेषितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेषितव्यः
वेषितव्यौ
वेषितव्याः
ସମ୍ବୋଧନ
वेषितव्य
वेषितव्यौ
वेषितव्याः
ଦ୍ୱିତୀୟା
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
ତୃତୀୟା
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ଚତୁର୍ଥୀ
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
ପଞ୍ଚମୀ
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ଷଷ୍ଠୀ
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
ସପ୍ତମୀ
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेषितव्यः
वेषितव्यौ
वेषितव्याः
ସମ୍ବୋଧନ
वेषितव्य
वेषितव्यौ
वेषितव्याः
ଦ୍ୱିତୀୟା
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
ତୃତୀୟା
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ଚତୁର୍ଥୀ
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
ପଞ୍ଚମୀ
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ଷଷ୍ଠୀ
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
ସପ୍ତମୀ
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु
ଅନ୍ୟ