वेषणीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेषणीयः
वेषणीयौ
वेषणीयाः
ಸಂಬೋಧನ
वेषणीय
वेषणीयौ
वेषणीयाः
ದ್ವಿತೀಯಾ
वेषणीयम्
वेषणीयौ
वेषणीयान्
ತೃತೀಯಾ
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
ಚತುರ್ಥೀ
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
ಪಂಚಮೀ
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
ಷಷ್ಠೀ
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
ಸಪ್ತಮೀ
वेषणीये
वेषणीययोः
वेषणीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेषणीयः
वेषणीयौ
वेषणीयाः
ಸಂಬೋಧನ
वेषणीय
वेषणीयौ
वेषणीयाः
ದ್ವಿತೀಯಾ
वेषणीयम्
वेषणीयौ
वेषणीयान्
ತೃತೀಯಾ
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
ಚತುರ್ಥೀ
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
ಪಂಚಮೀ
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
ಷಷ್ಠೀ
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
ಸಪ್ತಮೀ
वेषणीये
वेषणीययोः
वेषणीयेषु
ಇತರರು