वेषक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेषकः
वेषकौ
वेषकाः
ସମ୍ବୋଧନ
वेषक
वेषकौ
वेषकाः
ଦ୍ୱିତୀୟା
वेषकम्
वेषकौ
वेषकान्
ତୃତୀୟା
वेषकेण
वेषकाभ्याम्
वेषकैः
ଚତୁର୍ଥୀ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
ପଞ୍ଚମୀ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ଷଷ୍ଠୀ
वेषकस्य
वेषकयोः
वेषकाणाम्
ସପ୍ତମୀ
वेषके
वेषकयोः
वेषकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेषकः
वेषकौ
वेषकाः
ସମ୍ବୋଧନ
वेषक
वेषकौ
वेषकाः
ଦ୍ୱିତୀୟା
वेषकम्
वेषकौ
वेषकान्
ତୃତୀୟା
वेषकेण
वेषकाभ्याम्
वेषकैः
ଚତୁର୍ଥୀ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
ପଞ୍ଚମୀ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ଷଷ୍ଠୀ
वेषकस्य
वेषकयोः
वेषकाणाम्
ସପ୍ତମୀ
वेषके
वेषकयोः
वेषकेषु


ଅନ୍ୟ