वेश ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेशः
वेशौ
वेशाः
ಸಂಬೋಧನ
वेश
वेशौ
वेशाः
ದ್ವಿತೀಯಾ
वेशम्
वेशौ
वेशान्
ತೃತೀಯಾ
वेशेन
वेशाभ्याम्
वेशैः
ಚತುರ್ಥೀ
वेशाय
वेशाभ्याम्
वेशेभ्यः
ಪಂಚಮೀ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ಷಷ್ಠೀ
वेशस्य
वेशयोः
वेशानाम्
ಸಪ್ತಮೀ
वेशे
वेशयोः
वेशेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेशः
वेशौ
वेशाः
ಸಂಬೋಧನ
वेश
वेशौ
वेशाः
ದ್ವಿತೀಯಾ
वेशम्
वेशौ
वेशान्
ತೃತೀಯಾ
वेशेन
वेशाभ्याम्
वेशैः
ಚತುರ್ಥೀ
वेशाय
वेशाभ्याम्
वेशेभ्यः
ಪಂಚಮೀ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ಷಷ್ಠೀ
वेशस्य
वेशयोः
वेशानाम्
ಸಪ್ತಮೀ
वेशे
वेशयोः
वेशेषु