वेश ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेशः
वेशौ
वेशाः
ସମ୍ବୋଧନ
वेश
वेशौ
वेशाः
ଦ୍ୱିତୀୟା
वेशम्
वेशौ
वेशान्
ତୃତୀୟା
वेशेन
वेशाभ्याम्
वेशैः
ଚତୁର୍ଥୀ
वेशाय
वेशाभ्याम्
वेशेभ्यः
ପଞ୍ଚମୀ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ଷଷ୍ଠୀ
वेशस्य
वेशयोः
वेशानाम्
ସପ୍ତମୀ
वेशे
वेशयोः
वेशेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेशः
वेशौ
वेशाः
ସମ୍ବୋଧନ
वेश
वेशौ
वेशाः
ଦ୍ୱିତୀୟା
वेशम्
वेशौ
वेशान्
ତୃତୀୟା
वेशेन
वेशाभ्याम्
वेशैः
ଚତୁର୍ଥୀ
वेशाय
वेशाभ्याम्
वेशेभ्यः
ପଞ୍ଚମୀ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ଷଷ୍ଠୀ
वेशस्य
वेशयोः
वेशानाम्
ସପ୍ତମୀ
वेशे
वेशयोः
वेशेषु