वेश्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेश्यः
वेश्यौ
वेश्याः
ಸಂಬೋಧನ
वेश्य
वेश्यौ
वेश्याः
ದ್ವಿತೀಯಾ
वेश्यम्
वेश्यौ
वेश्यान्
ತೃತೀಯಾ
वेश्येन
वेश्याभ्याम्
वेश्यैः
ಚತುರ್ಥೀ
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
ಪಂಚಮೀ
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ಷಷ್ಠೀ
वेश्यस्य
वेश्ययोः
वेश्यानाम्
ಸಪ್ತಮೀ
वेश्ये
वेश्ययोः
वेश्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेश्यः
वेश्यौ
वेश्याः
ಸಂಬೋಧನ
वेश्य
वेश्यौ
वेश्याः
ದ್ವಿತೀಯಾ
वेश्यम्
वेश्यौ
वेश्यान्
ತೃತೀಯಾ
वेश्येन
वेश्याभ्याम्
वेश्यैः
ಚತುರ್ಥೀ
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
ಪಂಚಮೀ
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ಷಷ್ಠೀ
वेश्यस्य
वेश्ययोः
वेश्यानाम्
ಸಪ್ತಮೀ
वेश्ये
वेश्ययोः
वेश्येषु
ಇತರರು