वेशन्त ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेशन्तः
वेशन्तौ
वेशन्ताः
ସମ୍ବୋଧନ
वेशन्त
वेशन्तौ
वेशन्ताः
ଦ୍ୱିତୀୟା
वेशन्तम्
वेशन्तौ
वेशन्तान्
ତୃତୀୟା
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ଚତୁର୍ଥୀ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
ପଞ୍ଚମୀ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ଷଷ୍ଠୀ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
ସପ୍ତମୀ
वेशन्ते
वेशन्तयोः
वेशन्तेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेशन्तः
वेशन्तौ
वेशन्ताः
ସମ୍ବୋଧନ
वेशन्त
वेशन्तौ
वेशन्ताः
ଦ୍ୱିତୀୟା
वेशन्तम्
वेशन्तौ
वेशन्तान्
ତୃତୀୟା
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ଚତୁର୍ଥୀ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
ପଞ୍ଚମୀ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ଷଷ୍ଠୀ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
ସପ୍ତମୀ
वेशन्ते
वेशन्तयोः
वेशन्तेषु