वेशन्त विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेशन्तः
वेशन्तौ
वेशन्ताः
संबोधन
वेशन्त
वेशन्तौ
वेशन्ताः
द्वितीया
वेशन्तम्
वेशन्तौ
वेशन्तान्
तृतीया
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
चतुर्थी
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
पंचमी
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
षष्ठी
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
सप्तमी
वेशन्ते
वेशन्तयोः
वेशन्तेषु
एक
द्वि
अनेक
प्रथमा
वेशन्तः
वेशन्तौ
वेशन्ताः
सम्बोधन
वेशन्त
वेशन्तौ
वेशन्ताः
द्वितीया
वेशन्तम्
वेशन्तौ
वेशन्तान्
तृतीया
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
चतुर्थी
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
पञ्चमी
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
षष्ठी
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
सप्तमी
वेशन्ते
वेशन्तयोः
वेशन्तेषु