वेशनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेशनीयः
वेशनीयौ
वेशनीयाः
ಸಂಬೋಧನ
वेशनीय
वेशनीयौ
वेशनीयाः
ದ್ವಿತೀಯಾ
वेशनीयम्
वेशनीयौ
वेशनीयान्
ತೃತೀಯಾ
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ಚತುರ್ಥೀ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
ಪಂಚಮೀ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ಷಷ್ಠೀ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
ಸಪ್ತಮೀ
वेशनीये
वेशनीययोः
वेशनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेशनीयः
वेशनीयौ
वेशनीयाः
ಸಂಬೋಧನ
वेशनीय
वेशनीयौ
वेशनीयाः
ದ್ವಿತೀಯಾ
वेशनीयम्
वेशनीयौ
वेशनीयान्
ತೃತೀಯಾ
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ಚತುರ್ಥೀ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
ಪಂಚಮೀ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ಷಷ್ಠೀ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
ಸಪ್ತಮೀ
वेशनीये
वेशनीययोः
वेशनीयेषु
ಇತರರು