वेशनीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेशनीयः
वेशनीयौ
वेशनीयाः
ସମ୍ବୋଧନ
वेशनीय
वेशनीयौ
वेशनीयाः
ଦ୍ୱିତୀୟା
वेशनीयम्
वेशनीयौ
वेशनीयान्
ତୃତୀୟା
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ଚତୁର୍ଥୀ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
ପଞ୍ଚମୀ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ଷଷ୍ଠୀ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
ସପ୍ତମୀ
वेशनीये
वेशनीययोः
वेशनीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेशनीयः
वेशनीयौ
वेशनीयाः
ସମ୍ବୋଧନ
वेशनीय
वेशनीयौ
वेशनीयाः
ଦ୍ୱିତୀୟା
वेशनीयम्
वेशनीयौ
वेशनीयान्
ତୃତୀୟା
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ଚତୁର୍ଥୀ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
ପଞ୍ଚମୀ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ଷଷ୍ଠୀ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
ସପ୍ତମୀ
वेशनीये
वेशनीययोः
वेशनीयेषु
ଅନ୍ୟ