वेव्यान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेव्यानः
वेव्यानौ
वेव्यानाः
ಸಂಬೋಧನ
वेव्यान
वेव्यानौ
वेव्यानाः
ದ್ವಿತೀಯಾ
वेव्यानम्
वेव्यानौ
वेव्यानान्
ತೃತೀಯಾ
वेव्यानेन
वेव्यानाभ्याम्
वेव्यानैः
ಚತುರ್ಥೀ
वेव्यानाय
वेव्यानाभ्याम्
वेव्यानेभ्यः
ಪಂಚಮೀ
वेव्यानात् / वेव्यानाद्
वेव्यानाभ्याम्
वेव्यानेभ्यः
ಷಷ್ಠೀ
वेव्यानस्य
वेव्यानयोः
वेव्यानानाम्
ಸಪ್ತಮೀ
वेव्याने
वेव्यानयोः
वेव्यानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेव्यानः
वेव्यानौ
वेव्यानाः
ಸಂಬೋಧನ
वेव्यान
वेव्यानौ
वेव्यानाः
ದ್ವಿತೀಯಾ
वेव्यानम्
वेव्यानौ
वेव्यानान्
ತೃತೀಯಾ
वेव्यानेन
वेव्यानाभ्याम्
वेव्यानैः
ಚತುರ್ಥೀ
वेव्यानाय
वेव्यानाभ्याम्
वेव्यानेभ्यः
ಪಂಚಮೀ
वेव्यानात् / वेव्यानाद्
वेव्यानाभ्याम्
वेव्यानेभ्यः
ಷಷ್ಠೀ
वेव्यानस्य
वेव्यानयोः
वेव्यानानाम्
ಸಪ್ತಮೀ
वेव्याने
वेव्यानयोः
वेव्यानेषु
ಇತರರು