वेव्यक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेव्यकः
वेव्यकौ
वेव्यकाः
ಸಂಬೋಧನ
वेव्यक
वेव्यकौ
वेव्यकाः
ದ್ವಿತೀಯಾ
वेव्यकम्
वेव्यकौ
वेव्यकान्
ತೃತೀಯಾ
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ಚತುರ್ಥೀ
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
ಪಂಚಮೀ
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ಷಷ್ಠೀ
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
ಸಪ್ತಮೀ
वेव्यके
वेव्यकयोः
वेव्यकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेव्यकः
वेव्यकौ
वेव्यकाः
ಸಂಬೋಧನ
वेव्यक
वेव्यकौ
वेव्यकाः
ದ್ವಿತೀಯಾ
वेव्यकम्
वेव्यकौ
वेव्यकान्
ತೃತೀಯಾ
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ಚತುರ್ಥೀ
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
ಪಂಚಮೀ
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ಷಷ್ಠೀ
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
ಸಪ್ತಮೀ
वेव्यके
वेव्यकयोः
वेव्यकेषु
ಇತರರು