वेव्यक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेव्यकः
वेव्यकौ
वेव्यकाः
संबोधन
वेव्यक
वेव्यकौ
वेव्यकाः
द्वितीया
वेव्यकम्
वेव्यकौ
वेव्यकान्
तृतीया
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
चतुर्थी
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
पंचमी
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
षष्ठी
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
सप्तमी
वेव्यके
वेव्यकयोः
वेव्यकेषु
 
एक
द्वि
अनेक
प्रथमा
वेव्यकः
वेव्यकौ
वेव्यकाः
सम्बोधन
वेव्यक
वेव्यकौ
वेव्यकाः
द्वितीया
वेव्यकम्
वेव्यकौ
वेव्यकान्
तृतीया
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
चतुर्थी
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
पञ्चमी
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
षष्ठी
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
सप्तमी
वेव्यके
वेव्यकयोः
वेव्यकेषु


इतर