वेविजान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेविजानः
वेविजानौ
वेविजानाः
संबोधन
वेविजान
वेविजानौ
वेविजानाः
द्वितीया
वेविजानम्
वेविजानौ
वेविजानान्
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पंचमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु
 
एक
द्वि
अनेक
प्रथमा
वेविजानः
वेविजानौ
वेविजानाः
सम्बोधन
वेविजान
वेविजानौ
वेविजानाः
द्वितीया
वेविजानम्
वेविजानौ
वेविजानान्
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पञ्चमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु


इतर