वेवायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेवायकः
वेवायकौ
वेवायकाः
ಸಂಬೋಧನ
वेवायक
वेवायकौ
वेवायकाः
ದ್ವಿತೀಯಾ
वेवायकम्
वेवायकौ
वेवायकान्
ತೃತೀಯಾ
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ಚತುರ್ಥೀ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
ಪಂಚಮೀ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ಷಷ್ಠೀ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
ಸಪ್ತಮೀ
वेवायके
वेवायकयोः
वेवायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेवायकः
वेवायकौ
वेवायकाः
ಸಂಬೋಧನ
वेवायक
वेवायकौ
वेवायकाः
ದ್ವಿತೀಯಾ
वेवायकम्
वेवायकौ
वेवायकान्
ತೃತೀಯಾ
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ಚತುರ್ಥೀ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
ಪಂಚಮೀ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ಷಷ್ಠೀ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
ಸಪ್ತಮೀ
वेवायके
वेवायकयोः
वेवायकेषु


ಇತರರು